________________
३४६
वंशस्थम् -
उपजाति:
सुमाघमासस्य शुभे सिते दले,
जनैः सुशोभी वरघोटकस्तदा,
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
उपजाति:
तिथौ द्वितीयाऽभिध उत्तमे दिने ।
वंशस्थम् -
तथैव तस्मिन् दिवसे वरेण्ये, नवग्रह- श्रीदशदिक्पतीनाम् ।
श्रीसंघशान्त्यर्थ करीं सुभावां,
पुरेऽत्र निष्काशित उत्तमर्द्धिभिः ॥ ८७८ ॥
तथा च तन्माससिते सुपक्षे,
व्यधत्त पूजां विधिभिः स संघः ॥८७९ ॥
जिनेन्द्रदेवप्रतिमाः सुपूज्याः,
-
शुभे तृतीयाख्यदिने सुलग्ने ।
प्रवेशिता गर्भगृहे तदानीम् ॥८८०॥
तथोत्तमे श्रीप्रदमाघमासके,
तिथौ प्रसिद्धे वरपञ्चमीदिने ।
ध्वजासमारोहविधिं व्यधुर्जनाः,
सुमङ्गलं श्रीकलशाऽधिरोपणम् ॥८८१ ॥
तथा च मूलादिमनायकस्य,
श्रीवासुपूज्यस्य कृताः सुमूर्तेः ।
अष्टादशाङ्कप्रमिताऽभिषेका,
नन्दादिवर्तोत्तमपूजनं च ॥८८२॥