SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३४६ वंशस्थम् - उपजाति: सुमाघमासस्य शुभे सिते दले, जनैः सुशोभी वरघोटकस्तदा, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: तिथौ द्वितीयाऽभिध उत्तमे दिने । वंशस्थम् - तथैव तस्मिन् दिवसे वरेण्ये, नवग्रह- श्रीदशदिक्पतीनाम् । श्रीसंघशान्त्यर्थ करीं सुभावां, पुरेऽत्र निष्काशित उत्तमर्द्धिभिः ॥ ८७८ ॥ तथा च तन्माससिते सुपक्षे, व्यधत्त पूजां विधिभिः स संघः ॥८७९ ॥ जिनेन्द्रदेवप्रतिमाः सुपूज्याः, - शुभे तृतीयाख्यदिने सुलग्ने । प्रवेशिता गर्भगृहे तदानीम् ॥८८०॥ तथोत्तमे श्रीप्रदमाघमासके, तिथौ प्रसिद्धे वरपञ्चमीदिने । ध्वजासमारोहविधिं व्यधुर्जनाः, सुमङ्गलं श्रीकलशाऽधिरोपणम् ॥८८१ ॥ तथा च मूलादिमनायकस्य, श्रीवासुपूज्यस्य कृताः सुमूर्तेः । अष्टादशाङ्कप्रमिताऽभिषेका, नन्दादिवर्तोत्तमपूजनं च ॥८८२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy