________________
१९२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तथाकृते सार्वजनीन-सौख्यं,
परस्परं प्रीतिरपि प्रकामम् । एधिष्यते धार्मिक-कायमानं,
चाऽत्राऽऽशु तथ्यं सकलान् ब्रवीमि ॥९॥ श्रीमद्गुरोरस्य महीयसो हि,
सूक्त्याऽतिवैरं परिहाय सर्वे । मिथश्च मैत्री परमां विधाय,
कृत्यञ्च धर्म्य सकलं व्यधुस्ते ॥६०॥
इन्द्रवंशा -
टाकेति नाम्ना प्रथितं जलाशयं,
संघः समस्तः खनितुं प्रवृत्तवान् । संखानितेऽन्तः कियती सुखण्डिता,
मूर्तिश्च जैनी ह्युपलक्षिताऽभवत् ॥६१॥ उपजातिः - यथा यथा तत्खननं प्रचक्रे,
तथा तथाऽनेक-नवीन-दृश्यम् । अभूच्च पर्वासनमेतस्मिन्,
नासीत्ततः शीतलनाथकस्य ॥६२॥ अखण्डिता रम्यतरा सुमूर्तिः,
प्रादर्शि तां द्रष्टुमशेष-पौराः । समुत्सुकास्तत्र समेतवन्तः,
स्त्रियः पुमांसश्च विशेषभक्त्या ॥६३॥ (युग्मम्)