________________
जलाशय खननभूमौ प्रतिमानिर्गमनम् । प्रागत्र कश्चिद्यवनाऽधिराज
आर्या
-
श्चिच्छेद सर्वाः प्रतिमा ( मा: ) खलीयान् ।
दैवाच्च काञ्चिन्न चकर्त किन्तु, चिक्षेप कुत्राऽप्नुयमीयते तत् ॥६४॥
तां तीर्थकर्तुर्दशमस्य दिव्यां, प्राचीनमूर्तिं सकलाश्च जैनाः । आनीय चैत्ये सुगुरोरमुष्य,
सुपाणिना सम्यगतिष्ठिपंश्च ॥ ६५ ॥
श्रीशीतलनाथजैन - मण्डल - मिह संस्थाप्य तद्धस्तेऽसौ । प्रागुक्तकार्य-द्वितय- मार्पयच्चरितपतिः श्रीमान् ॥६६॥ समपीपदच्च सर्वं, सुगमतया मण्डलमपि तत्कार्यम् । तदाय - व्ययौ विलोक्य, चक्रे च वहीवटं शुद्धम् ॥६७॥
वर्षर्ताविह पुर्यां चतुर्दशपूर्वाऽऽराधनाऽऽदीनि ।
"
चक्रिरे च सत्तपांसि श्राद्धाः श्राविकाश्च सुभक्त्या ॥ ६८ ॥
"
वैतालीयम् -
गम्भीर - मुनिर्विचक्षणः, कल्याणविजय उज्ज्वलाऽऽशयः । मङ्गलविजयो महामति - मनोहरो जनता - मनोहरः ॥६९॥
पुष्पिताग्रा
मुनिरविविजयोऽतिशेमुषीं,
दधतः सकलाः सत्तपस्विनः ।
गुरु-चरण- सरोज-षट्पदा,
निकटे तत्र हि सद्गुरोः स्थिताः ॥७०॥
१९३