________________
पट्टावली अनुवर्तते । अमुष्य शिष्येष्वखिलेषु मुख्यः,
स्वीया-ऽन्यदीया-खिल-तन्त्र-विद्वान् । श्रीभावपूर्वो विजयो बभूवान्,
पन्न्यासयुग् गौरव-पट्ट-संस्थः ॥१३४॥ महात्मनश्चाऽस्य जगद्धितेच्छोः,
स्वाचारनिष्ठस्य महोपकर्तुः । अत्युज्ज्वलं जीवन-सच्चरित्रं
चित्रीयते चाऽऽधुनिकाऽग्र्य-चित्ते ॥१३५॥ स गुर्जरे सप्त-शताऽब्दिकायां,
श्रीमत्सुधी-शीलगुणाऽऽख्य-सूरेः । महामहिम्ना वनराज-चाव
___ डाऽऽख्यः प्रतापी पृथिवीसुजानिः ॥१३६॥ अवासयच्छीअणहिल्लपूर्व
पुराऽभिधानं नगरं विशालम् । उद्यान-वापी-सरसी-सुकूप
श्रियाऽभिरामं जनता-निवासम् ॥१३७॥ (युग्मम्) जुगोप कष्टं प्रतिपन्नमेन
__माभीरक-श्रीअणहिल्लनामा । अतस्तदीयाभिधयैव लोके
प्राचिख्यपत्तद्वनराजराजः ॥१३८॥ प्रख्यातिमत्पट्टन-राजधान्यां,
राज्याऽऽसनेऽनेकनृपा बभूवुः । सोलङ्क-वंशोद्भव-चावडाऽऽख्य
- सद्गोत्रजाता भुज-भूरि-शौर्याः ॥१३९॥