________________
२२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तेष्वार्हताः शश्वदहिंसनाऽऽत्म
विशुद्ध-धर्मं ानुसत्रुरेते । कुमारपालो वनराज-चाव
डाऽऽद्या महीन्द्राऽञ्चित-पादपीठाः ॥१४०॥ कुमारपालः कलिकाल-सर्व
ज्ञ-हेमचन्द्राऽभिध-सूरिराजः । गिरा हमारीपटहं नरेन्द्रो,
देशेषु चाऽष्टदशसंज्ञकेषु ॥१४१॥ अघोष्य तेष्वेष महाकृपालु
निःशेष-जीवेष्वभय-प्रदानम् । कृत्वा स मारीत्यभिधामपीह,
___प्रासेधयत्केवल-शारिकासु ॥१४२॥ युग्मम् ॥ मालिनी - उदयन-विमलाऽऽद्या मन्त्रिणस्तादृशा हि,
सतत-सुकृत-कृत्याऽऽराधनैक-प्रवृत्ताः । दिशि दिशि परिगीत-स्फार-सत्कीर्तिमालाः,
इह हि समभवंस्ते जैनधर्मैक-रक्ताः ॥१४३॥
इन्द्रवज्रा -
एतादृशे पट्टन-पत्तने हि,
बिन्दु-द्वयाऽहैक-मिते (१९००) सुवर्षे श्रीमल्लिनाथ-प्रभु-पाटिकायां,
श्रीरूपचन्द्राऽऽख्य-महेभ्यसूनोः ॥१४४॥