SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २७४ वैतालीयम् - वसन्ततिलका मालिनी तखतगढमुपेयिवानितः, सकल-पौर-सञ्जनाऽनुगः, आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् उपजाति: सम-निनादित-सुतूर्यनिस्वनैः । प्रविवेश पुरं सूरिराडसौ ॥५०९ ॥ पालीपुराऽवधि - महामरुरुच्यते हि, तत्राऽखिलेषु नगरेषु च लुम्पकानाम् । बाहुल्यमस्ति यदमीषु मुनीश्वराणां, बोभोति जातु विहृतिर्न हि चोपदेशः, ॥५१०॥ श्रीमञ्जिनाऽऽलय - महारमणीय-धर्म शालादिकं प्रतिपुरं कृतमस्ति तत्र । अस्त्येक - केवल महामुनिसंविहाराऽ त्यावश्यकत्वमधुना प्रतिबोधनाय ॥५११॥ तखतगढ इहाऽऽसीत्सर्वलोकेष्वनेक प्रबलतरविरोधो येन सर्वत्र हानि: । तमपि मुनिवरोऽयं नाशयामास सूरिः, प्रतिजनमतिबोध्य स्वीयसारोपदेशैः ॥५१२ ॥ satar बाँभरवाडतीर्थं, विधाय यात्रां गुरु- भक्तिभावैः । ततोऽर्बुदाऽद्रिं परिपेदिवान् स, सच्छिष्यवर्गैः कृतवांश्च यात्राम् ॥५१३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy