SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ फलोधिनगर्यां वर्षावासः । इन्द्रवंशा भवाऽटवी - दाव-समान-धर्म्य - रम्योपदेशं सुचिरं प्रदाय । विहृत्य तस्मात्स हि मेहताऽऽख्यं, पुरं समागच्छदुदारचेताः ॥ ५०४ ॥ बेण्डाऽऽदि-वादित्र-निनादपूर्वकं, सुश्राविका - मङ्गलमिष्ट-गायनैः । प्रावीविशंस्ते सकलास्तमार्हताः, सूरीश्वरं शिष्यगणाश्रितं पुरम् ॥५०५ ॥ पापौघ - विच्छित्तिकरीं सुदेशना - मत्युज्ज्वलां संसृति - सन्ततिच्छिदाम् । प्रादादसौ तत्र सुधामयीं परा माकण्य तां सर्वजना अजर्हषुः ||५०६ ॥ प्रस्थाय तस्मात् समुपैच्च सोजतं, पौरा उपेत्याऽभिमुखं महामहैः । श्रीमन्तमाचार्यमुपेतमादरैः, प्रावेशयस्ते नगरं सुमण्डितम् ॥५०७ ॥ पालीमितः सूरिरितो विहृत्य स, सम्मानपूर्वं नगरीं प्रवेशितः । गोष्ठ्यां सकश्चाऽऽर्हतधर्म-देशनां, पीयूष - तुल्यां ददिवांश्च सूरिराट् ॥५०८ ॥ २७३
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy