________________
फलोधिनगर्यां वर्षावासः ।
इन्द्रवंशा
भवाऽटवी - दाव-समान-धर्म्य - रम्योपदेशं सुचिरं प्रदाय । विहृत्य तस्मात्स हि मेहताऽऽख्यं, पुरं समागच्छदुदारचेताः ॥ ५०४ ॥
बेण्डाऽऽदि-वादित्र-निनादपूर्वकं,
सुश्राविका - मङ्गलमिष्ट-गायनैः । प्रावीविशंस्ते सकलास्तमार्हताः,
सूरीश्वरं शिष्यगणाश्रितं पुरम् ॥५०५ ॥
पापौघ - विच्छित्तिकरीं सुदेशना -
मत्युज्ज्वलां संसृति - सन्ततिच्छिदाम् । प्रादादसौ तत्र सुधामयीं परा
माकण्य तां सर्वजना अजर्हषुः ||५०६ ॥
प्रस्थाय तस्मात् समुपैच्च सोजतं,
पौरा उपेत्याऽभिमुखं महामहैः । श्रीमन्तमाचार्यमुपेतमादरैः,
प्रावेशयस्ते नगरं सुमण्डितम् ॥५०७ ॥
पालीमितः सूरिरितो विहृत्य स,
सम्मानपूर्वं नगरीं प्रवेशितः ।
गोष्ठ्यां सकश्चाऽऽर्हतधर्म-देशनां,
पीयूष - तुल्यां ददिवांश्च सूरिराट् ॥५०८ ॥
२७३