________________
२७२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीविजयहर्षसूरि-महोपाध्यायश्रीदयाविजयः । पन्यास-मुक्तिविजयः, श्रीमान् पन्यास-कल्याणविजयः ॥४९८॥ गणी मुनिमङ्गलविजयः, श्रीमान् सुगुणी मनोहरविजयोऽपि । मुनि-सम्पद्विजयगणी-त्यादिसप्तदश शिष्यास्तत्राऽऽसन् ॥४९९॥
(युग्मम्) शार्दूलविक्रीडितम् - घाणेराव-पुराऽधिवासिनमसौ लातुं समेतं व्रतं, नाम्ना भूरमलं प्रभुः शुभदिने संदीक्ष्य सूरीश्वरः । चक्रे तं भुवनाऽभिधं वरधियं चारित्रवेषोज्ज्वलं, शिष्यश्चाऽस्य बभूव सोऽपि मतिमाञ्छीनीतिसूरीशितुः ॥५००॥ उपजातिः - इत्थञ्चतुर्मास्यनिवासमत्र,
फलोधिपुर्यां व्यपनीय सूरिः। प्रस्थाय तस्मादयमाजगन्वान्,
प्रख्यातिमद्विक्रमपत्तनं सः ॥५०१॥ पुरातनीयं नगरी विशाला,
सत्तीर्थरूपा प्रथितास्ति लोके । श्रद्धालवो धर्मरताश्च जैना,
वसन्ति भूरिप्रचुरर्द्धिमन्तः ॥५०२॥ पौराश्च नानाविधवाद्यनादै
र्वधूजनानां ललितैश्च गीतैः । प्रवेशयामासुरमुं पुराऽन्तः,
शिष्यैश्च सर्वैः सह सूरिराजम् ॥५०३॥