SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २७५ तखतगढपूर अशान्तिरुपशमनम् । इन्द्रवंशा - तत्राऽमदावादलुहार-पोलकी योपाश्रयाऽध्यक्ष-महेभ्य-पत्रिका । विज्ञप्ति-पूर्णा समुपेतुमागता, तस्माद्विहारं प्रविधाय सत्वरम् ॥५१४॥ शिखरिणी - समायातः श्रीमानमित-माहिमा पालनपुरं, __ततः सर्वे श्राद्धा विविध-वर-वादित्रनिनदैः । मृगाक्षीणां गीतैर्वददतिजय-ध्वान-मनुजैः, सहानिन्युः सूरि नगरमतिसज्जीकृतममुम् ॥५१५॥ (युग्मम्) समारेभे सूरिः सदसि मधुपाकोपमगिरा, सुधऱ्या व्याख्यानं भव-जलधितारं जनिमताम् । सदादेयं रम्यं परमहितकारं सुगतिदं, महामोहच्छेदं वृजिनततिहारं सुमतिदम् ॥५१६॥ इतः श्रीमानूंझानगरमभिपेदे सह निजैः, सुशिष्यैस्तत्पौरा नददखिल-सद्वाद्यनिकरैः । सुकान्तानां गीतैरभिमुखमुपागत्य सुगुरो महीयांसं सूरिं निजनगरमानिन्यर इमम् ॥५१७॥ इतो मौसाणाऽऽख्यं नगरमयमागच्छदनघः, पुरीलोकाऽऽरब्धैः परम-सुमहैश्चारुविविधैः । समस्तैः श्रीसंधै-रभिमुखमुपेतैः प्रभुदितैः, , सहाऽसौ प्राविक्षत्पुरवर-मनल्पोत्सवमयम् ॥५१८॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy