________________
२७५
तखतगढपूर अशान्तिरुपशमनम् । इन्द्रवंशा - तत्राऽमदावादलुहार-पोलकी
योपाश्रयाऽध्यक्ष-महेभ्य-पत्रिका । विज्ञप्ति-पूर्णा समुपेतुमागता,
तस्माद्विहारं प्रविधाय सत्वरम् ॥५१४॥ शिखरिणी -
समायातः श्रीमानमित-माहिमा पालनपुरं,
__ततः सर्वे श्राद्धा विविध-वर-वादित्रनिनदैः । मृगाक्षीणां गीतैर्वददतिजय-ध्वान-मनुजैः, सहानिन्युः सूरि नगरमतिसज्जीकृतममुम् ॥५१५॥
(युग्मम्) समारेभे सूरिः सदसि मधुपाकोपमगिरा,
सुधऱ्या व्याख्यानं भव-जलधितारं जनिमताम् । सदादेयं रम्यं परमहितकारं सुगतिदं,
महामोहच्छेदं वृजिनततिहारं सुमतिदम् ॥५१६॥ इतः श्रीमानूंझानगरमभिपेदे सह निजैः,
सुशिष्यैस्तत्पौरा नददखिल-सद्वाद्यनिकरैः । सुकान्तानां गीतैरभिमुखमुपागत्य सुगुरो
महीयांसं सूरिं निजनगरमानिन्यर इमम् ॥५१७॥ इतो मौसाणाऽऽख्यं नगरमयमागच्छदनघः,
पुरीलोकाऽऽरब्धैः परम-सुमहैश्चारुविविधैः । समस्तैः श्रीसंधै-रभिमुखमुपेतैः प्रभुदितैः, ,
सहाऽसौ प्राविक्षत्पुरवर-मनल्पोत्सवमयम् ॥५१८॥