SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३१२ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - आचार्यवर्यस्य निरन्तराच्च, सार्धद्विमासाऽवधिकोपदेशात् । बाबूपनाम्नो ह्यमिचन्द्रपुत्र श्रीमज्जुषो दोलतचन्द्रनाम्नः ॥७०९॥ लहेरचन्द्राख्यधनीशपुत्र श्रीभोगिलालेतियथार्थनाम्नः । इत्यादिसच्छ्रावकनायकानां, नष्टो विरोधः सततप्रयासात् ॥७१०॥ (युग्मम्) वंशस्थवृत्तम् - जातं च पक्षद्वयके प्रमेलनं, गतं विषं वैरविभाववर्धनम् । मुनीशवाचामृतवर्षणेऽभवत्, पुरस्य संघे परितापशोषणम् ॥७११॥ उपजातिः - श्रीपट्टनाख्यस्य पुरोत्तमस्य । श्रीमत्कनासाऽभिधपाटकस्य । लहेरचन्द्राह्वधनीशपुत्र श्रीभोगिलालाख्यधनीश्वरेण ॥७१२॥ कृता यथार्था नवकारशीति, श्रीसंघभोज्यादिकृतौ प्रसिद्धा । अभुञ्जताऽथोभयपक्षजैनाः, सहोपविश्यैव तदा सहर्षम् ॥७१३॥ (युग्मम्)
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy