SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ३११ पट्टने आगत्य संघक्लेशो नाशितः । सम्मेलनं शान्तिमयं विधातुं, तत्संघविज्ञापनमन्वमंस्त ॥७०४॥ ततोऽनु तस्मान्नगराद् विहृत्य, समागमत् पट्टननामपुर्याम् । सदा सतां नीतिपथे प्रवृत्तिं, विधापयनीतिमुनीश्वरोऽसौ ॥७०५॥ वसन्ततिलका - तत्रैव पट्टनपुरे विजयादिनीति सूरीश्वरः सदुपदेशकृते जनानाम् । माध्यस्थ्यवृत्तिमवलम्ब्य पुरस्य संघे, व्याख्यानमारभत भव्यहितैककामः ॥७०६॥ उपजातिः - आचार्यवर्यस्य महाप्रभावि व्याख्यानशैलेः सुभगाकृतेहि । पुण्यानुभावाच्च पुरस्य लोकाः, सर्वे समासन् गतवैरभावाः ॥७०७॥ द्रुतविलंबितम् - विजयनीतिमुनीश्वरसद्गुरोः, समसशान्तिमयादुपदेशतः । उभयपट्टनजैनविभागिषु, समभवद् महदैक्यकरं मतम् ॥७०८॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy