________________
३०४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम्
वसन्ततिलका -
चारित्ररत्नगुणदर्शिमहापदेन,
'पन्यास' इत्यभिधया श्रुतभूषणेन । सूरीश्वराः सुगुणिनोश्च सुभाभिधाने, सम्यक्त्वभूषणयुतोः समभूषयंस्ते ॥६६८॥
__(चतुर्भिः कलापकम्) उपजातिः - दिने च तस्मिन् समदीक्षयंस्ते,
कषायशत्रून्मथनीं मथूरीम् । सुश्राविकां धर्मिसमूहमान्यां,
गुण्यां वदान्यां धनिकां सुभाग्याम् ॥६६९॥ दत्त्वा च दीक्षां महसां महिम्ना, ..
कृत्वा सुनाम्ना महिमाश्रियं ताम् । व्यधुश्च शिष्यां स्वयथार्थनाम्न्या, लाभश्रियाः शीलगुणैकधाम्न्याः ॥६७०॥
(युग्मम्) स्रग्धरावृत्तम् - वैशाखे शुक्लपक्षे शुभसितदशमीसौम्यवारे सुलग्ने, तीर्थोद्धर्ताऽघहर्ता विजयपदयुतो नीतिसूरीश्वरो हि । तस्मै श्रीकंचनादि( ?) विजयपदयुजे राधनादि( ?) पुरेऽदात्, छेदोपस्थापनीयां मुनीजनसुमतां सबृहत्पुण्यदीक्षाम् ॥६७१॥ उपजातिः - श्रीप्रेमचन्द्रात्मजधर्मधामा,
दलालवित्तो रतिलालनामा ।