SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३०४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - चारित्ररत्नगुणदर्शिमहापदेन, 'पन्यास' इत्यभिधया श्रुतभूषणेन । सूरीश्वराः सुगुणिनोश्च सुभाभिधाने, सम्यक्त्वभूषणयुतोः समभूषयंस्ते ॥६६८॥ __(चतुर्भिः कलापकम्) उपजातिः - दिने च तस्मिन् समदीक्षयंस्ते, कषायशत्रून्मथनीं मथूरीम् । सुश्राविकां धर्मिसमूहमान्यां, गुण्यां वदान्यां धनिकां सुभाग्याम् ॥६६९॥ दत्त्वा च दीक्षां महसां महिम्ना, .. कृत्वा सुनाम्ना महिमाश्रियं ताम् । व्यधुश्च शिष्यां स्वयथार्थनाम्न्या, लाभश्रियाः शीलगुणैकधाम्न्याः ॥६७०॥ (युग्मम्) स्रग्धरावृत्तम् - वैशाखे शुक्लपक्षे शुभसितदशमीसौम्यवारे सुलग्ने, तीर्थोद्धर्ताऽघहर्ता विजयपदयुतो नीतिसूरीश्वरो हि । तस्मै श्रीकंचनादि( ?) विजयपदयुजे राधनादि( ?) पुरेऽदात्, छेदोपस्थापनीयां मुनीजनसुमतां सबृहत्पुण्यदीक्षाम् ॥६७१॥ उपजातिः - श्रीप्रेमचन्द्रात्मजधर्मधामा, दलालवित्तो रतिलालनामा ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy