________________
राधनपूरे दीक्षामहोत्स्वादि ।
प्रभावनां भावभृतो ह्यकार्षीत्,
तथाऽन्यसुश्रावकवर्गमान्याः,
फलप्रदां श्रीफलसत्फलौधैः ॥६७२॥
महोत्सवेऽस्मिन् प्रविवर्तमाने,
श्रीशार्कराद्युत्तमखाद्यमुख्याम् ।
द्रुतविलम्बितम्
तथैव चाऽस्मिन् महति प्रसङ्गे, आदीशदेवायतने वरिष्ठान् ।
प्रभावनां धर्महिते व्यधुश्च ॥६७३॥
अष्टाह्निकादीन् सुमहोत्सवांश्च,
वंशस्थवृत्तम्
श्रीसंघमान्याः समुदो व्यतन्वन् ॥६७४॥
अथ विहर्तुमितो नगरादसौ,
विजयनीतिमुनीश्वर इष्टवान् ।
अपि तु तादृशमान्यमहात्मनां,
गुणगणार्जितगौरवसंपदाम् ॥६७५॥
गुरुवरोत्तमशुद्धतमात्मनां,
अधिकलाभकरं भवतीत्यसौ,
सदुपदेशवचोऽमृतवर्षणम् ।
सकलराधनपूर्जन इष्टवान् ॥६७६॥ ( युग्मम् )
न्यवेदयन् राधनपूर्निवासिनो, गुरूश्चतुर्मासनिवासकाम्यया ।
परोपकारप्रवणा मुनीश्वरा,
21
३०५
भव्यात्मबोधाय तदन्वमंसत ॥६७७॥