________________
३०६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् द्वि-नन्द-नन्दैकमिते सुवत्सरे (१९९२),
तदा चतुर्मासमिमे मुनीश्वराः । प्रवर्तयन्तोऽत्र जनान् जिनागमे,
महैरनेकैर्व्यदधन् तपः पराः ॥६७८॥ मालिनी -
अथ स(च) भविकभव्ये राधनाख्ये पुरेऽस्मिन्,
___ मुनिवरविजयादेर्नीतिसूरीश्वरेण । सकलपुरनिवासिश्रावक-श्राविकाणां,
तनुजतनुजुषाणां तत्त्वसंस्कारणार्थम् ॥६७९॥ जलधि-वसु-नवैके वैक्रमार्के सुवर्षे (१९८४),
जगति विदितनामश्रीमशालीयवंश्यम् । जिनरतजमनादेालनाम्नः सुपुत्रं,
धनिकगणवरिष्ठं बापुलालं सुबोध्य ॥६८०॥ जिनपतिगदितेड्यं धर्मसंबोधनार्थं,
पठनकरणरम्या कारिता पाठशाला । अलभत जनताया बालिका-बालकौधः, प्रतिदिनमनुधर्मं ज्ञानलाभं च यस्याम् ॥६८१॥
(त्रिभिर्विशेषकम्) युगल-निधि-नवैके वैक्रमीये शुभेऽब्दे (१९९२),
प्रगतिकृतिपरायाः पाठशालावरायाः । भवनमतिसुभव्यं नूतनं सोऽप्यकार्षी
ज्जिनकृतमतवृद्धयै बापुलालो वदान्यः ॥६८२॥ उपजाति: - उद्घाटनं तद्भवनस्य पूर्वं,
व्यधापयत् श्रीयुतबापुलालः ।