SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ ३०७ राधनपूरे नवीना पाठशाला संस्थापिता । श्रीसूरिवर्योत्तमहस्तपझै गुरूत्तमाशीर्वचनैश्च सार्धम् ॥६८३॥ श्रीपाठशालाभवनाऽभिधानं, __पन्यासइत्युच्चपदान्वितेन । रत्नादिमश्रीविजयान्तनाम्ना, सूरीशवर्याः समयोजयंश्च ॥६८४॥ तथैव पूजां जिनपुङ्गवस्य, श्रीपाठशालाभवने नवीने । अबीभणच्छेष्ठिवरः सहर्ष, स्वधर्मसद्भावविवर्धनार्थम् ॥३८५॥ अथो च तस्मिन् दिवसे सुभव्ये, श्रीपाठशालाध्ययनार्थकानाम् । श्रीसंघसद्बालक-बालिकाना ___माचार्यवर्यो व्यदधत् परीक्षाम् ॥६८६॥ रथोद्धता - पारितोषिकविधिं व्यधापयत्, सूरिवर्यवरहस्तपङ्कजैः । बालिकागण-सुबालतुष्टये, धार्मिकाध्ययनकार्यवृद्धये ॥६८७॥ उपजाति: - तथैव सूरीश्वरभव्यभक्तः, पुण्याकृतिः पूनमचन्द्रपुत्रः । श्रीवाडिलालाब उदारचेताः, ------- श्रीसंघसद्भक्तिसुसेवनार्थम् ॥६८८॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy