SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २०६ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीमानसाधूदयसाधु-धीर मनोहराः सुश्रमणश्च सम्पत् । इत्यादिशिष्या गुरुवर्य-पार्श्वे, विचक्षणाः सद्गुणिनः किलाऽऽसन् ॥१३६॥ वसन्ततिलका - पन्न्यास-हर्षविजयं मतिमद्विनीत मानाऽभिधं प्रहितवानुभकाविमौ सः । हाजापटेल-इतिनामक-पोल-पक्थी योपाश्रये जलद-कालिकवासहेतोः ॥१३७॥ श्रीशान्तिसाधुमुदयाऽऽदिकसाधुयुक्तं, डेलाभिधप्रथित-रम्य उपाश्रयेऽपि । तत्रत्य-सर्वजनता-विपुलाऽऽग्रहेण प्रैषीत्पयोदसमयं व्यपनेतुमीड्यः ॥१३८॥ औपच्छन्दसिकम् - पाडापोलाऽधिवासकर्ता, कालिदास-मलिचन्द्र इभ्यमुख्यः । अचीकरच्चोपधानमैषे, ___ धवलदले दशमीतिथौ सुधर्मा ॥१३९॥ तदङ्गभूतं यथोक्तरीत्या, नवपद-मन्त्रमुपासिसच्च सर्वैः । तत्रैकदिने तपस्विनस्ते, समुपोष्य परदिने च भुञ्जते हि ॥१४०॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy