SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ९२ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् परिपिबन् गुरुमण्डल मण्डितो, न्यविशदेष पुरं बहुशोभितम् ॥५१६॥ ( युग्मम् ) गुरु-मुखेन्दु- गलद्वर - देशना - मृतमलं परिपीय जनाः समे । प्रमद-वारिधि-मज्जित - विग्रहा, गुरुवरं प्रशशंसुरतीव ते ॥५१७॥ शार्दूलविक्रीडितम् - अत्र स्थानकवासिनो बहुतरास्तिष्ठन्ति मूर्तिद्विषो, वर्षैरेव चतुःशतैः प्रचलितं जैने विभागद्वयम् । तत्रैकः प्रतिमार्चनं जिनवराऽभेदेन चेक्रीयते, नैवाऽर्चत्यपरः कदाऽपि जडधीर्ध्यानं विधत्ते परम् ॥५१८॥ बिम्बोपासनकारकस्तु निरघः श्रीशलेयप्रभोः, पट्टानुक्रमगः सनातनतर: पक्षो ददृश्यते । अर्हन्मूर्ति - समर्चनैकनिरताः सन्तः कियन्तो जना, याताः सिद्धिमकल्मषाः क्षितितले यास्यन्ति चाऽग्रे पुनः ॥ ५१९ ॥ भू-विख्यात कुमारपाल - वसुधापालः पुरा सम्प्रती, राजाऽन्येऽपि कियज्जना नरवरा भूपा महेभ्यास्तथा । सोत्र - भासुराऽमित - महाचैत्यानि निर्माप्य ते, सर्वामेव वसुन्धरामपिपरुश्चैत्यैरिमामार्हतैः ॥ ५२० ॥ अद्यापि प्रतितीर्थमार्हतजनैः सम्यक्त्ववद्भिर्महाऽमात्याद्यैः कृत-मन्दिरेषु गगनालिङ्गिष्वसंख्येषु वै । पूज्यन्ते जिनमूर्तयः प्रतिदिनं श्रद्धालुकैः श्रावकैः, शास्त्राणि प्रतिपादयन्ति शतशस्तन्मूर्त्ति पूजाविधिम् ॥५२१ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy