SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीनीतिविजयेन गृहीतं छेदोपस्थापन चारित्रम् (बृहद्दीक्षा ) । गीति: चरम - जिन - शासनेऽस्मिन्, सामायिक- परिहारविशुद्धीमे ( वै) । छेदोपस्थाप्य - सूक्ष्मसम्पराय - यथाख्यातचारित्रम् ॥१७६॥ - उपगीति: विलसति तेषु प्रथमं, दीक्षायां मुनीनामधुना । तत्सामायिकसंज्ञं, ददति चारित्रं श्रीगुरवः ॥१७७॥ - गीतिः सुचिरं परीक्ष्य पश्चाद्, उद्वाह्य दशवैकालिकयोगश्च । छेदोपस्थाप्यनाम - चारित्रं द्वितीयमपि सन्ददते ॥१७८॥ उपगीतिः सदोषाऽदोष-पर्यायं पौर्वं छित्त्वा गणेशः । ददते यच्चारित्रं, तदुच्यते छेदोपस्थाप्यम् ॥ १७९॥ उपजाति: - तद्योग्यताऽऽपन्नमशेष-धीम ज्जनाग्रगण्यं समधीत- शास्त्रम् । अमुं चरित्राऽधिपतिं विदित्वा, ख-बाण-निध्येकमिते (१९५०) सुवर्षे ॥१८०॥ माघे सुमासे राशि - शोभि-पक्षे, गणेश - तिथ्यामसुरेज्य - वारे | पोरे विशाले नगरेऽतिरम्ये, २९ शान्तो ऽतिदान्तो मुनिराजवर्यः ॥ १८९॥ पन्यास - भाक् श्रीविजयोपवर्तीप्रताप - नामा बलवत्सुलग्ने ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy