SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ २८ उपजाति: मालिनी पृथ्वी -- आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् प्रासङ्गिकं परिचयं मुनिपुङ्गवस्य, पन्यासभाग्विजय-“भाव" शुभाऽभिधस्य । संक्षिप्तमेव परिदर्श्य चरित्रकेऽस्मिन्, सम्प्रत्यहं प्रकृतमेतदनुस्मरामि ॥ १७१ ॥ विशाल - पुर्यामुमताऽभिधायां, चरित्रनेतारममुं प्रदीक्ष्य | श्रीमान् मुनिः कान्ति-विजित् सुधीमान्, प्रासेधयन्नीति - विजित्सुनाम्ना ॥ १७२ ॥ नव- मुनिरथ साकं तेन तस्माद्विहृत्य, वडनगरमगच्छत् तत्र पन्त्र्यासवर्यः । प्रथित-गुणि-गणाऽग्रयः श्रीप्रतापाभिधेयो, न्यवसदपर- साधुः सिद्धिपूर्वो विजिच्च ॥ १७३ ॥ स एव मुनिपुङ्गवः प्रथित-सिद्धिसूरीश्वरो, विभाति जगतीतलं क्रम - कजैः पुनानोऽधुना । जिनाऽऽगम- पयोनिधेरुपगतोऽस्ति पारम्परम्, प्रबोधयति सज्जनाननिशमेव धीराग्रणीः ॥१७४॥ प्रतापविजयो महानिह हि सर्वपन्यासिनां, शिरोमणिरुदारधीः स्वपर-शास्त्र-पारङ्गतः । प्रसिद्ध-गुरु- दीक्षण- प्रवर- योग-संसाधने, न्ययोजयदमुं मुनिं विजय नीतिसंज्ञं मुदा ॥ १७५ ॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy