________________
२८
उपजाति:
मालिनी
पृथ्वी
--
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
प्रासङ्गिकं परिचयं मुनिपुङ्गवस्य,
पन्यासभाग्विजय-“भाव" शुभाऽभिधस्य ।
संक्षिप्तमेव परिदर्श्य चरित्रकेऽस्मिन्, सम्प्रत्यहं प्रकृतमेतदनुस्मरामि ॥ १७१ ॥
विशाल - पुर्यामुमताऽभिधायां, चरित्रनेतारममुं प्रदीक्ष्य | श्रीमान् मुनिः कान्ति-विजित् सुधीमान्, प्रासेधयन्नीति - विजित्सुनाम्ना ॥ १७२ ॥
नव- मुनिरथ साकं तेन तस्माद्विहृत्य, वडनगरमगच्छत् तत्र पन्त्र्यासवर्यः । प्रथित-गुणि-गणाऽग्रयः श्रीप्रतापाभिधेयो,
न्यवसदपर- साधुः सिद्धिपूर्वो विजिच्च ॥ १७३ ॥
स एव मुनिपुङ्गवः प्रथित-सिद्धिसूरीश्वरो,
विभाति जगतीतलं क्रम - कजैः पुनानोऽधुना । जिनाऽऽगम- पयोनिधेरुपगतोऽस्ति पारम्परम्,
प्रबोधयति सज्जनाननिशमेव धीराग्रणीः ॥१७४॥ प्रतापविजयो महानिह हि सर्वपन्यासिनां,
शिरोमणिरुदारधीः स्वपर-शास्त्र-पारङ्गतः । प्रसिद्ध-गुरु- दीक्षण- प्रवर- योग-संसाधने,
न्ययोजयदमुं मुनिं विजय नीतिसंज्ञं मुदा ॥ १७५ ॥