________________
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् प्रायच्छदस्मै मुनि-नीतिनाम्ने, दीक्षां परां चारु-महामहेन ॥१८२॥
(त्रिभिर्विशेषकम्) पानाऽऽदिचन्द्राऽऽत्मज-साकलाऽऽदि
चन्द्रो महेभ्यः स्व-वसु-व्ययेन । मेरुं तथाऽष्टापद-रैवताऽऽदीन्,
पवित्र-तीर्थान् रचयाञ्चकार ॥१८३॥ शिखरिणी - कला वाला श्रेष्ठी ह्यकृत शुभभावेन महता,
महर्द्धिः श्रद्धालुः सुकृत-रतिरुद्यापन-महम् । दिनान्यष्टौ याव-ज्जिनवर-समर्चा समभवत्,
सुगीतैः सद्वाद्यैर्भविक-जनता-नृत्य-निकरैः ॥१८४॥ शार्दूलविक्रीडितम्प्रान्ते साकलचन्द्रकः शुभ-मतिः श्रीपानचन्द्राऽङ्गभूः,
सर्व-ज्ञातिक-तत्पुरीय-जनताः सन्मोदकान् प्राशिशत् । व्यत्यैत्तत्र महोत्सवे सुकृतिनामग्रेसरः श्रद्धया,
ह्याशा-पञ्च-सहस्रकेण विमिता मुद्राः स्वधर्मे रताः ॥१८५॥ उपजाति: - ज्ञानादि-नानाविध-धर्म-कृत्ये,
तत्रागताः सज्जन-सद्गृहस्थाः । श्रेयोऽर्थिनो भूरिधनानि सर्वे,
वितीर्णवन्तः शुभभाववन्तः ॥१८६॥