________________
बीजापूरे पंन्यासश्रीप्रतापविजयस्य चातुर्मासकम् । शार्दूलविक्रीडितम् - वर्षाकाल उपागते बहुजना आगत्य बह्वाग्रहात्, सद्भक्त्या मुनिराजमेनमनघं बीजापुरं निन्यिरे । चातुर्मास-मतिष्ठदेष मतिमांस्तत्रैव सम्प्रार्थितः, पंन्यासः शुभकृत प्रतापविजयः श्रीमान् सुशिष्यैः श्रितः ॥१८७॥ वसन्ततिलका - संसार-दुःख-दहनाऽधिक-दह्यमानं,
चेतः सतां निज-सुधामय-देशनायाः । शश्वत्सुवृष्टिकरणेन दयाऽऽर्द्रचेता,
आनन्दयद् घन इवाऽधिक-तप्तभूमिम् ॥१८८॥ शिखरिणीअसारे संसारे न हि दधति केऽप्यत्र मनुजाः,
स्थितिं नित्यां सर्वे जनन-मरण-क्लेशमसकृत् । सहन्ते तन्मुक्त्यै जिनगदित-धर्मं ह्यनुपमं,
___ सुख-प्रेक्षावन्तो भजत लघु यूयं सुमनसः ॥१८९॥ तडिल्लोलाऽऽकारा धन-सदन-दाराऽऽदिकजना, विपद्यन्ते सर्वे जल इव तरङ्गा अहरहः । अतो विज्ञा नैषु क्षणमपि रमध्वं कथमपि, विहायैतत्सङ्गं कुरुत निजकल्याणमचिरम् ॥१९०॥ इन्द्रवंशा - इत्थं गुरोस्तस्य निशम्य देशनां,
सांसारिकाऽशेष-विमोह-नाशिनीम् । वैराग्य-चिन्तामणि-रत्नदायिनी,
संसार-दुष्पार-समुद्र-तारिणीम् ॥१९१॥