________________
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् नथ्वाख्य-सच्छेष्ठि-निकेतन-स्थितः,
कश्चित् पटेलः शुभ-बेचराऽभिधः । प्रोद्भूत-वैराग्य-विशेष-वासितः,
श्रीसद्गुरोस्तस्य पदाब्ज-माश्रयत् ॥१९२॥ उपजातिः -
डाह्याऽभिधानोऽपि तथैव भूरि
__संसार-वैराग्यमभिप्रपन्नः । अशिश्रियद् गौरव-पाद-कल्प
वृक्षं मुमुक्षुर्भव-वार्धि-मध्यात् ॥१९३॥ इमौ ततः श्रीमुनिराजपार्श्वे,
लग्नौ समध्येतुमुभौ सुखेन । शाब्दं सुशास्त्रं महता श्रमेण,
ग्रन्थांस्तथा प्राकरणाननेकान् ॥१९४॥ क्रमात्तदही समधीत-शास्त्री,
___प्रावाजयत्तौ मतिमान् सुलग्ने । क्रमात् सुखाब्धिर्विबुधश्च नीतिः,
श्रीमान् महीयान् बहु-शास्त्र-विद्वान् ॥१९५॥ धियः प्रकर्षाद् धृतवांस्ततोऽस्य,
कुशाग्र-बुद्धेः स हि बेचरस्य । बुद्ध्युत्तरं सागर-नामधेय
___माचार्यतामापदयं हि पश्चात् ॥१९६॥ डाह्याऽभिधानस्य च नामधेयं,
श्रीदानपूर्वं विजयं प्रचक्रे।