________________
३३४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् किञ्चाऽपि दुर्गोपरि मन्दिराणि,
छिन्नाऽल्पभागानि जिनेश्वराणाम् । बिम्बैविहीनान्यतिप्राक्तनानि,
सन्तीह सत्पञ्चदशाङ्ककानि ॥८१७॥ वसन्ततिलका - श्रीमन्नृपाधिवसतिप्रथितोच्चहर्म्य
प्राकारसारसविधेऽस्ति जिनालयं च । श्रीसातवीशिवरदेवरिनामवित्तं,
पञ्चाशता द्विकयुता वरमन्दिरैर्युक् ॥८१८॥ शार्दूलविक्रीडितम् - श्रीमत्तज्जिनमन्दिरे हि विदिता मूर्तिप्रतिष्ठा पुरा,
विद्वच्छीहरिभद्रसूरिकरिणां हस्तैर्बभूवोत्तमा । आचार्या अपि सर्वशास्त्रविबुधास्ते विश्वविद्वन्मता
श्चित्तोडाऽभिधदुर्गवासविदिता लोके बभूवुः श्रुताः ॥८१९॥ उपजातिः - किञ्चाऽपि तीर्थाधिपतिप्रसिद्ध
श्रीसिद्धशैलोपरि ह्यन्तिमा सा । सप्ता-ऽष्ट-भूतैकमिताङ्कवर्षे (१५८७),
तीर्थोद्धृतिर्येन कृता यथार्था ॥८२०॥ स श्रेष्ठिवर्यो बहुपुण्यशाली,
श्रीमत्सु मुख्यः करमादिशाहः । चित्तोडदुर्गे प्रबभूव चेत्थम्,
ऐतिह्यलेखे बहुधा प्रसिद्धम् ॥८२१॥ (युग्मम् )