________________
चित्तोडदुर्गप्रति गमनम्। शार्दूलविक्रीडितम् - श्रीमानुच्चतमः प्रसङ्ग इह सन्मेवाडभूमीतले,
लोकानामनुमोदनाविषयभाग् ग्रामे पुरे चाऽभवत् । भूरिस्थानकवासिभव्यमनुजास्तेराख्यमार्गाश्रिता,
आसंस्तेऽपि जिनेशपूजनविधौ युक्ता मुदा ये तदा ॥८१२॥ उपजातिः - अस्यां च पुर्यां समुपागतैर्हि,
चित्तोडदुर्गस्य निवासिजैनैः, संप्रार्थिताः सूरिवरास्तदानीं,
स्वकीयपुर्यागमनाय ननैः ॥८१३॥ स्वीकृत्य याञ्चां पुरतस्तदानीं,
शिष्यैः प्रशिष्यैः सह सूरिसूर्याः । विहृत्य तस्मादगमन् पुराणं,
__चित्तोडदुर्गं समदुर्गवित्तम् ॥८१४॥ चित्तोडदुर्गं खलु पूर्वकाले,
समृद्धिमत् ख्यातपुरं बभूव । अस्त्यत्र चैकं सुपुरातनोच्चं,
___ दुर्गं मनोह्लादि सुविश्ववर्ण्यम् ॥८१५॥ बभूव तस्योपरि सद्गृहाणां,
लक्षत्रयं पौरसमृद्धियुक्तम् । इदंप्रकारा किल किंवदन्ती,
चाऽत्रत्यलोकोदितविश्रुताऽस्ति ॥८१६॥