________________
३३२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वैशाखशुक्ले दशमीतिथौ हि,
__प्रातः सुकाले नववादनान्ते । आरोपयन् दण्डयुतं ध्वजं ते,
सद्भावनाभावितश्राद्धवर्याः ॥८०७॥ शार्दूलविक्रीडितम् - शान्तिस्नात्रमपाठयत् सुविधिना श्रीसूतरीयोपधः,
श्रीमान् श्रीभगुभाइनामविदितः श्रीचुनिलालत्मजः । एनं श्रीध्वजदण्डरोपणविधिं कर्तुं समागुस्तदा,
श्रीमद्राजिविराजि-रपाजनगरात् सच्छ्रावकश्रेष्ठिनः ॥८०८॥ वैशाखोत्तमशुक्लपक्षदशमीतिथ्यां सुलग्ने तदा,
तस्मिन् श्रीपुरनामके पुरवरे श्रीनीतिसूरीश्वराः । श्रीचन्द्रोदयपूर्वसद्विजययुग्नाम्ने च सत्साधवे,
दीक्षां जैनमुनिव्रतेषु बृहती श्रीमन्मुनीशा अदुः ॥८०९॥ स्रग्धरा - छेदोपस्थापनीयाऽभिधविधिबृहतीं साधुवर्याय दीक्षां, दत्त्वा नूनाऽभिधानं विजयपदपरं श्रीचिदानन्दपूर्वम् । दत्तं श्रीशासनस्य प्रगतिकरमिदं कार्यजातं पुरेऽस्मिन्, आदावासीत्ततोऽस्यां भुवि जनमनसां मोदकृत्तत्प्रजातम् ॥८१०॥ उपजातिः - जैने तथा स्थानकवासिसंघे,
तेराख्यमार्गाश्रितलोकवर्गे । जैनेतरस्मिन् जिनशासनस्य,
लोके सुभव्या शुभभावनाऽऽसीत् ॥८११॥