SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३३५ चित्तोडदुर्गस्य महिमा। तैरेव श्रीमत्करमादिशाहैः, श्रीपार्श्वनाथस्य जिनेश्वरस्य । सुपार्श्वनाथस्य च मन्दिरे द्वे, चित्तोडदुर्गे प्रविधापिते स्तः ॥८२२॥ शार्दूलविक्रीडितम् - पुण्ये श्रीकरमादिशाहचरिते गीर्वाणवाण्यां कृते, सर्वं तत् परिदृश्यतेऽस्य चरितं विस्पष्टमुल्लेखितम् । श्रीमत्पार्श्व-सुपार्श्वतीर्थकरयोर्देवालये ते द्वके, विद्येते स्वतिजीर्णतां परिगते चाऽद्यापि तत्र स्थले ॥८२३॥ उपजातिः - किञ्चाऽपि तत्रैव गुहाऽस्ति रम्या, यस्यां मुनिश्रेष्ठसुकोशलाख्यः । विदीर्णकर्मा समसाम्यधर्मा, सत्केवलज्ञानमसाववाप ॥८२४॥ स्रग्धरा - कीर्तिस्तम्भाः सुरम्याश्चिरतरचरितद्योतका नैकसंख्या, अन्ये प्राचीनकालस्थिबहुतरका हस्तलेखाः सुरम्याः । चित्राश्चेतोहरास्ते सकलजनपदे विश्रुताः सत्पदार्था, विद्यन्ते विद्यमाना विविधकृतियुता यात्रिकैदृश्यमानाः ॥८२५॥ उपजातिः - अथो च धीमत्कलिकालवित्तः, सर्वज्ञ इत्युच्चपदाऽभिधर्ता । आचार्यवर्यो विभुहेमचन्द्रः, स्वसौम्यतानिर्जितपूर्णचन्द्रः ॥८२६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy