________________
३३५
चित्तोडदुर्गस्य महिमा। तैरेव श्रीमत्करमादिशाहैः,
श्रीपार्श्वनाथस्य जिनेश्वरस्य । सुपार्श्वनाथस्य च मन्दिरे द्वे,
चित्तोडदुर्गे प्रविधापिते स्तः ॥८२२॥ शार्दूलविक्रीडितम् - पुण्ये श्रीकरमादिशाहचरिते गीर्वाणवाण्यां कृते,
सर्वं तत् परिदृश्यतेऽस्य चरितं विस्पष्टमुल्लेखितम् । श्रीमत्पार्श्व-सुपार्श्वतीर्थकरयोर्देवालये ते द्वके,
विद्येते स्वतिजीर्णतां परिगते चाऽद्यापि तत्र स्थले ॥८२३॥ उपजातिः - किञ्चाऽपि तत्रैव गुहाऽस्ति रम्या,
यस्यां मुनिश्रेष्ठसुकोशलाख्यः । विदीर्णकर्मा समसाम्यधर्मा,
सत्केवलज्ञानमसाववाप ॥८२४॥
स्रग्धरा -
कीर्तिस्तम्भाः सुरम्याश्चिरतरचरितद्योतका नैकसंख्या, अन्ये प्राचीनकालस्थिबहुतरका हस्तलेखाः सुरम्याः । चित्राश्चेतोहरास्ते सकलजनपदे विश्रुताः सत्पदार्था, विद्यन्ते विद्यमाना विविधकृतियुता यात्रिकैदृश्यमानाः ॥८२५॥ उपजातिः - अथो च धीमत्कलिकालवित्तः,
सर्वज्ञ इत्युच्चपदाऽभिधर्ता । आचार्यवर्यो विभुहेमचन्द्रः,
स्वसौम्यतानिर्जितपूर्णचन्द्रः ॥८२६॥