SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ९४ परिस्फुरन्नील-सुपीत-रक्त शुभ्राग्र्य - वस्त्रैरमित-ध्वजैश्च । वियलिहद्भिः कति बेण्ड - भेरी - नानद्यमानैर्युगपत्समस्त उपजाति: आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् मृदङ्ग - शङ्खाऽऽदिक-सर्ववाद्यैः ॥ ५२८ ॥ सिताऽऽतपत्रैः शशिमण्डलाभैः, दिवं भुवं चाऽधिकमनुवानैः । - सुवर्णदण्डैः सितचामरैश्च ॥५२९ ॥ सुधामयूखाऽऽनन-कामिनीनां, यूथैरनेकैर्मधुर-स्वरेण, मृगीदृशां पीन - पयोधराणाम् । वैताली वरघोडा साकमुत्तमाss - डम्बरेण निरगान्महीयसी । सह चचाल लुम्पकाऽग्रणी - मण्डली तत्र मोदमेदुरा ॥ ५३१ ॥ (कुलकं ) गायद्धिरत्यन्तमुदा सरागम् ॥५३०॥ ढढाऽभिधः श्रेष्ठिवरोऽजमेरपुराऽधिवासी सहगो बभूवान् । मुरारि - सूनुः स हि भीमनामा, सद्राजकोटस्थ उदारचेताः ॥ ५३२॥ महोदयः श्रेष्ठिवरोऽपि तस्यां, समुत्सहिष्णुः सहजग्मिवांश्च ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy