________________
९४
परिस्फुरन्नील-सुपीत-रक्त
शुभ्राग्र्य - वस्त्रैरमित-ध्वजैश्च । वियलिहद्भिः कति बेण्ड - भेरी
-
नानद्यमानैर्युगपत्समस्त
उपजाति:
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
मृदङ्ग - शङ्खाऽऽदिक-सर्ववाद्यैः ॥ ५२८ ॥
सिताऽऽतपत्रैः शशिमण्डलाभैः,
दिवं भुवं चाऽधिकमनुवानैः ।
-
सुवर्णदण्डैः सितचामरैश्च ॥५२९ ॥
सुधामयूखाऽऽनन-कामिनीनां,
यूथैरनेकैर्मधुर-स्वरेण,
मृगीदृशां पीन - पयोधराणाम् ।
वैताली
वरघोडा साकमुत्तमाss - डम्बरेण निरगान्महीयसी । सह चचाल लुम्पकाऽग्रणी - मण्डली तत्र मोदमेदुरा ॥ ५३१ ॥
(कुलकं )
गायद्धिरत्यन्तमुदा सरागम् ॥५३०॥
ढढाऽभिधः श्रेष्ठिवरोऽजमेरपुराऽधिवासी सहगो बभूवान् ।
मुरारि - सूनुः स हि भीमनामा,
सद्राजकोटस्थ उदारचेताः ॥ ५३२॥
महोदयः श्रेष्ठिवरोऽपि तस्यां,
समुत्सहिष्णुः सहजग्मिवांश्च ।