SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २५८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तमेत्य यात्रां विधिवद्विधाय, प्रबोधयन् भव्यजनान् समासीत् ॥४१७॥ तत्राऽऽगतो बावल-पत्तनस्थः, स्वधर्मपल्या सह धर्मसिंहः । संसार-घोराऽर्णव-सन्तितीर्घ ___ीक्षां ययाचे प्रभु-नीतिसूरिम् ॥४१८॥ तद्भाव-दाढय समुदीक्ष्य सूरि स्तत्रस्थ-संघस्य समक्षमेनम् । प्रदाय दीक्षां मुनि-भक्तिनाम्, धृत्वाऽऽत्म-शिष्यं कृतवान् कृपालुः ॥४१९॥ तदीयपत्नीमपि दीक्षयित्वा, श्रीमङ्गलश्रीरिति नाम धृत्वा । लाभश्रियस्तामकरोच्च शिष्यां, साध्व्या उदाराऽऽश( य) एष सूरिः ॥४२०॥ इतोऽमदावाद-लुहार-पोल निवासि-सर्वेभ्यजनाश्च तत्र । भविष्यदुद्यापन-सूत्सवे हि, समेतुमाचार्यमसूचयन्त ॥४२१॥ पन्यासकोपाधिक-सत्प्रतिष्ठ श्रीमान् गुलाबः कृतवांश्च कालम् । तदर्थमप्यत्र सुवीरकोपा श्रये भविष्यत्परमोत्सवे च ॥४२२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy