SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २५९ पं. गुलाबविजयस्य कालधर्मः । आगन्तुमाकारित इभ्यवर्ग राचार्यवर्यः पुनरेष तत्र । श्रीराजपूर्वं नगरं समागान् महोत्सवौ तौ समभूषयच्च ॥४२३॥ (युग्मम्) द्रुतविलंबितम् - कपडवञ्ज-पुरीय-महाजना, धनदिनेषु निवासयितुं ह्यमुम् । उपगता इह सुरिवरस्य ते, विदधिरे सकला विपुलाऽऽग्रहम् ॥४२४॥ अधिकलाभमुदीक्ष्य तदाऽसकौ, तमुररीकृतवान् करुणानिधिः । विहृतवानत एवं लघु प्रभुः, परम-मातर-तीर्थमुपाऽऽगमत् ॥४२५॥ विधिवदत्र विधाय सुयात्रिकां, पुर-वरं नडियादमुपाययौ । नगरमेष विवेश महामहै रुपदिदेश विशेषमितोऽपि सः ॥४२६॥ प्रविहरन्महुधापुरमीयिवान्, सकल-पौरजनैरतिसत्कृतः । सदसि रम्य-सुधोपमदेशना मदित सूरिवरः परमाहतीम् ॥४२७॥ कपडवञ्जमसौ तत आगमत्, नददनेक-महारव-वादनैः ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy