________________
२६०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् प्रचुरपौरजनैः सह सङ्गतै
रभिमुखं प्रविवेश पुरं सकः ॥४२८॥ उपजातिः - विपाकसूत्रं स हि देशनायां,
___व्याचष्ट जीमूत-गभीर-रावैः । जैनास्तदन्येऽपि च भूरिलोकाः,
श्रोतार आसन्नियमेन शश्वत् ॥४२९॥ गीतिः - कतिभिश्चाऽत्र श्रमणै-र्भगवतीसूत्राऽऽदियोगोद्वहनम् । कारयामासिवाञ्छी-मान् विजय-नीतिसूरि-चक्र-शक्रः ॥४३०॥ मुनि-मोती-मुक्तिविजय-तिलकविजय-सुमुनि-कल्याणविजयैः । इह भगवतीसूत्रीय-योग-मुदवीवहद्यथाविधानम् ॥४३१॥ इतरैरपि कतिशिष्यै-महानिशीथसूत्रयोगोद्वाहम् । सुमतिविजयेन मुनिनो-त्तराध्ययनसूत्रीयमचीकरच्च ॥४३२॥ भुजङ्गप्रयातम् - चतुर्मासिकायां तपस्या प्रशस्या,
बभूवुश्च के सुचारूत्सवाऽऽद्याः । सुधर्माणि कृत्यानि जातानि तत्र,
ह्यनेकानि सूरेरमुष्योपदेशात् ॥४३३॥ गीतिः - श्रीमोती-मुक्ति-तिलक-कल्याणोदय-विजय-मुनिवराणाम् । ऊर्जाऽसित-फणि-तिथ्यां, गणि-पन्यास-पदवीमदात्सूरिः ॥४३४॥