SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २६० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् प्रचुरपौरजनैः सह सङ्गतै रभिमुखं प्रविवेश पुरं सकः ॥४२८॥ उपजातिः - विपाकसूत्रं स हि देशनायां, ___व्याचष्ट जीमूत-गभीर-रावैः । जैनास्तदन्येऽपि च भूरिलोकाः, श्रोतार आसन्नियमेन शश्वत् ॥४२९॥ गीतिः - कतिभिश्चाऽत्र श्रमणै-र्भगवतीसूत्राऽऽदियोगोद्वहनम् । कारयामासिवाञ्छी-मान् विजय-नीतिसूरि-चक्र-शक्रः ॥४३०॥ मुनि-मोती-मुक्तिविजय-तिलकविजय-सुमुनि-कल्याणविजयैः । इह भगवतीसूत्रीय-योग-मुदवीवहद्यथाविधानम् ॥४३१॥ इतरैरपि कतिशिष्यै-महानिशीथसूत्रयोगोद्वाहम् । सुमतिविजयेन मुनिनो-त्तराध्ययनसूत्रीयमचीकरच्च ॥४३२॥ भुजङ्गप्रयातम् - चतुर्मासिकायां तपस्या प्रशस्या, बभूवुश्च के सुचारूत्सवाऽऽद्याः । सुधर्माणि कृत्यानि जातानि तत्र, ह्यनेकानि सूरेरमुष्योपदेशात् ॥४३३॥ गीतिः - श्रीमोती-मुक्ति-तिलक-कल्याणोदय-विजय-मुनिवराणाम् । ऊर्जाऽसित-फणि-तिथ्यां, गणि-पन्यास-पदवीमदात्सूरिः ॥४३४॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy