SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ मुनिवराणां गणि-पन्यासादि पदवी दानं । तदर्थमिहत्यसंघै-राष्ट्राहिकमहामहोऽकारि मुदा । शान्ति - स्नात्र - समर्चा- नवकारसीप्रमुख कतिशुभकृत्यम् ॥ ४३५॥ उपजाति: मालिनी उपजाति: पदप्रदानीय- महामहेऽस्मिन्, वैदेशिक - श्राद्धगणा: स्त्रियश्च । प्रायः सहस्त्रं ह्युपतस्थिरेऽति प्रमोदभाजः सकला बभूवुः ॥४३६॥ श्रीसुन्दराऽऽख्यस्य मुनेश्च गुर्वीं, दीक्षामदत्ताऽयमतुच्छतेजाः । पन्यास - मुक्तेर्विजयस्य शिष्यं, - चकार विद्याचण - सूरिराजः ॥४३७॥ इहाऽमदावाद - पुरस्थमेकं, मुमुक्षुजीवं परिदीक्ष्य सूरिः । तस्याऽभिधां मेरुरिति प्रकाश्य, शिष्यं व्यधात्साधु-मनोहरस्य ॥४३८॥ रस-वसु-नव-भूमीसम्मिते हायनेऽसौ (१९८६ ) प्रथित- कपडवञ्जे सत्पुरेऽचर्करीत्सः । जलद - दिननिवासं भूरिशिष्यैः सुजुष्टः, ? २६१ प्रवर - विजयनीतिः सूरिशक्रः किलेत्थम् ॥४३९॥ अथाऽमदावाद - लुहारपोल --- निवासिनामग्र्यमहेभ्यकानाम् ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy