________________
२५७
राजनगरे चतुर्मास-योगोद्वहन-उद्यापनादि प्रसंगाः । शिखरिणी - उपाध्यायः श्रीमानधिक-गुणशाली मुनिदया,
स पन्यासोपाधिः परमसुकृती दानविजयः । स पन्यासो हर्षो मुनिरधिगुणः शास्त्रकुशलः, . स पन्न्यासः शान्तिः सकलजनता-शान्तिजनकः ॥४१३॥ मुनिर्मानोपाह्वो मुनिरुदयसंज्ञो मुनि-मनो
हरोपाख्यः सम्पद्विजय उरुधीः केशर-मुनिः । मुनिहंसः श्रीमान् बहुपटु-महेन्द्रो मुनिवरस्त्विमे शिष्या आसन्नुपगुरु सुविद्या विनयिनः ॥४१४॥
(युग्मम्) उपजातिः - एषोऽत्र मानोदयनाममुन्यो
गणीत्युपाधि ददिवान् गरीयान् । डेलाऽभिधोपाश्रयमेत्य सूरि
_ वितत्य घस्राऽष्टकमुत्सवाऽऽदि ॥४१५॥ शार्दूलविक्रीडितम् - इत्थं भूत-वसु-ग्रह-क्षितिमिते सम्वत्सरे वैक्रमे (१९८५),
जुष्टः शिष्यगणैः सुराजनगरे लूवार-पोलस्थिते । रम्योपाश्रय उत्सवैः कतिविधैः पौरान् सदाऽऽनन्दय
श्चातुर्मास्यमलञ्चकार विजयश्रीनीतिसूरीश्वरः ॥४१६॥ उपजातिः - इतोऽसको केशरियाजियात्रां,
चिकीर्विजहे सह शिष्यवगैः ।