________________
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
शार्दूलविक्रीडितम् राजादेः समुपागतश्च नगरात् संघो महांस्तत्पतेराचार्यौः परिधापिता सुरुचिरा सत्तीर्थमाला मुदा । चातुर्मास्यकृते च तेन बहुधा व्यज्ञापि सूरीश्वरो, लूवाराऽभिध- पोल-वासिसकलैरिभ्यैरपि प्रार्थितः ॥ ४०८ ॥
२५६
वसन्ततिलका
प्रस्थाय रैवतगिरेस्तत एष सूरिः,
संप्राप राजनगरं सह शिष्यवर्गैः । बेण्डाऽऽनकाऽऽदि - विविधोज्ज्वल- तूर्यनादैः,
सत्कामिनी - ललित-गीत - रवैश्च सत्रा ॥ ४०९॥
आगत्य सम्मुखममुष्य समस्तपौराः, श्रीमद्गुरोः सविधिवन्दनमाविधाय । प्रावेशयन्नगरमेनमयञ्च तत्र,
लूवार - पोल - सदुपाश्रयमध्यतिष्ठत् ॥४१०॥
-
पञ्चाशकं परमपावनसूत्रमत्र,
व्याख्यातवान् सदसि मेघ - गभीर - नादैः । श्राद्धाऽऽदिपौरजनता ह्यमितोत्सुका त
च्छ्रोतुं समागतवती सुगुरोरपूर्वम् ॥४११ ॥
मन्दाक्रान्ता
योगोद्वाहं कतिमुनिवरैः कारयामासिवान् सः, द्वाभ्यां ताभ्यामपि भगवतीसूत्रयोगोद्वहञ्च । चातुर्मास्ये सकलजनताऽऽह्लादिताऽत्यन्तमासीत्, धर्मोद्योतः परममभवत्स्वामिवात्सल्यताऽऽदिः ॥४१२ ॥
( युग्मम् )