________________
२५५
राधनपुरे चातुर्मासः । तदनु रैवताद्रौ महोत्सवः प्रतिष्ठा । उपजातिः - तस्मात्पुनः सूरिवरः समागात्,
श्रीमत्पुरं राधनपूर्वकं सः । विहृत्य शङ्केश्वरतीर्थयात्रां,
विधाय जूनागढमाजगाम ॥४०३॥
इन्द्रवज्रा -
सत्तीर्थ-रेमन्त-धराधरोप
रिष्टात्समुद्धारित-चैत्यकस्य । बाणाऽष्ट-नन्द-क्षितिवत्सरीय
मार्गेऽसिते भोगितिथौ प्रतिष्ठाम ॥४०४॥ उपजातिः - चरित्रनेता समचीकरच्छी
मान्नीतिसूरीश्वर ईड्यवर्यः । अपूर्व आष्टाहिक-दर्शनीय
___ महोत्सवोऽभूदिह रैवताऽद्रौ ॥४०५॥ (युग्मम्) अष्टोत्तर-स्नात्रमबोभुवीच्च
स्वधर्मि-वात्सल्यमपि प्रशस्तम् । प्रभावना श्रीफल-मोदकाऽऽदे
__रकारि नित्यं बहुभावतश्च ॥४०६॥ तद्राजकीया अपि नेतृवर्गा, ___मन्त्र्यादिका आगुरिहोत्सवे हि । आलोक्य चारूत्सवमर्हणीयाऽऽ
चार्योपदेशैस्तुतुषुश्च भूरि ॥४०७॥