SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २५४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीमान् मुनिर्मानविजित्तपिष्ठ कल्याणनामा मतिमांश्च साधुः । इत्यादिशिष्या उपसूरि तत्र, शास्त्रेषु दक्षा मतिमन्त आसन् ॥३९८॥ भुजङ्गप्रयातम् - युगाऽद्रि-ग्रहेन्दु-प्रमाणे च वर्षे, पुरे राधनाऽऽद्ये चतुर्मास-वासम् । व्यधत्तैष विद्याचणः सूरिराजः, समं भूरिशिष्यैः प्रभुः शातमूर्तिः ॥३९९॥ इन्द्रवज्रा - श्रीमानसावत्र महेभ्यवर्गः, श्रीजैनबोर्डिङ्गमतिष्ठिपच्च । प्रान्तीय-जैनाः शिशवश्च भूरि, तत्रैत्य सम्यक् समधीयते हि ॥४००॥ उपजातिः - इत्थं चतुर्मासमयं विधाय, विहृत्य तस्मात्सह शिष्यवगैः । भाँभेरमागान्महता महेन, प्रविष्टवांस्तत्पुरमेष सूरिः ॥४०१॥ इन्द्रवज्रा - तत्रोपधानं मुनि-मङ्गलाऽऽख्यः, __कारापयन्भूरिजनैः समासीत् । तस्याऽवसाने व्रतिनां समेषां, मालार्पणं चारुमहेन चक्रे ॥४०२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy