________________
२५४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीमान् मुनिर्मानविजित्तपिष्ठ
कल्याणनामा मतिमांश्च साधुः । इत्यादिशिष्या उपसूरि तत्र,
शास्त्रेषु दक्षा मतिमन्त आसन् ॥३९८॥ भुजङ्गप्रयातम् - युगाऽद्रि-ग्रहेन्दु-प्रमाणे च वर्षे,
पुरे राधनाऽऽद्ये चतुर्मास-वासम् । व्यधत्तैष विद्याचणः सूरिराजः,
समं भूरिशिष्यैः प्रभुः शातमूर्तिः ॥३९९॥
इन्द्रवज्रा -
श्रीमानसावत्र महेभ्यवर्गः,
श्रीजैनबोर्डिङ्गमतिष्ठिपच्च । प्रान्तीय-जैनाः शिशवश्च भूरि,
तत्रैत्य सम्यक् समधीयते हि ॥४००॥ उपजातिः - इत्थं चतुर्मासमयं विधाय,
विहृत्य तस्मात्सह शिष्यवगैः । भाँभेरमागान्महता महेन,
प्रविष्टवांस्तत्पुरमेष सूरिः ॥४०१॥
इन्द्रवज्रा -
तत्रोपधानं मुनि-मङ्गलाऽऽख्यः,
__कारापयन्भूरिजनैः समासीत् । तस्याऽवसाने व्रतिनां समेषां,
मालार्पणं चारुमहेन चक्रे ॥४०२॥