SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २५३ राधनपुरे दीक्षादि प्रसंगः। व्यधाद्वाडीलालः पुनमयुतचन्द्रस्य तनयो, महोत्साही सूद्यापनमहमपूर्वं वसुदिनम् । जनानां विज्ञप्त्याऽगमयदिह वर्षर्तुदिवसानभूद्धर्मोद्योतः परम इह सूरावुपगते ॥३९३॥ आदाज्ज्येष्ठे मासे ललित-सितपक्षे फणिपतेस्तिथौ गुर्वी दीक्षां विनयि-मुनिरामस्य सुधियः । व्याधाच्चैनं श्रीमङ्गलविजयशिष्यं भगवतीं, सभायां व्याचख्यौ मुनिपतिरसौ सूत्रमनघम् ॥३९४॥ वसन्ततिलका - . प्रस्थानपञ्चकमसौ विधिवत्तपस्यन्, वाचंयमत्वमिह सन्दधमान ईड्यः । सूरीश्वरः प्रथित-विश्वजनीन-वृत्ति __ राराधयच्च मुनिराज उदार-भावः ॥३९५॥ उपजातिः - वेदैकपूर्वोत्तम-सत्तपस्याऽऽ- (१४) दीन्यत्र लोकैः समचीकरच्च । प्रभावना-पूजन-भूरि-शंघ __ जग्ध्यादिसत्कार्यमबीभवत्सः ॥३९६॥ श्रीमानुपाध्याय-दयाविजिच्छी पन्न्यास-दानाऽऽख्यविजिन्मुनिश्च । पन्न्यासभाग् हर्षमुनिः सुविद्वान, श्रीमांस्तपस्वी तिलको मुनिश्च ॥३९७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy