SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २५२ वसन्ततिलका इन्द्रवज्रा आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् रामाऽष्ट- नन्द-शशि- सम्मित- विक्रमाब्दे (१९८२), श्रीमानयं विजय नीति- युगप्रधानः । सन्तस्थिवानिह हि जेतपुरे विशाले, उपेन्द्रवज्रा श्रीमानुपाध्याय - दया- मुनिः श्रीमुक्तिर्मुनिः सम्पदुपाख्यकश्च । इत्यादिशिष्याः सकलाः सुविज्ञा, वर्षादिनान्यपनिनीषु - रुदार - कीर्तिः ॥ ३८८ ॥ आसन् विनीता उपसूरि तत्र ॥ ३८९ ॥ घनव्यपाये विहृतस्ततोऽयं, जगाम रेमन्तगिरिं सशिष्यः - विधाय यात्रां बहुधा प्रणुत्य, जिनेशमस्मादपि संविजहे ॥ ३९०॥ शिखरिणी मिलिन्दैः सच्छिष्यैः प्रश्रि (थि ) त-पदपद्मः प्रभुवरः, समायातः श्रीमान् क्षिति- सुविदितं राधनपुरम् । निनादैर्बेण्डाऽऽदेर्युवतिजनगीतैश्च ललितै रशेषैः सच्छ्राद्धैः सममविशदेतत्पुरमसौ ॥ ३९९ ॥ सुधावर्षं रम्यं भव- जलधितारं श्रुतिसुखं, चिरं सद्व्याख्यानं मधुरवचसा सूरिरददात् । सदा देयं धर्म्यं परमहितकारं जनिजुषां, महामोह - ध्वान्त-प्रचयमपहर्तुं दिनकरम् ॥३९२॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy