________________
२५२
वसन्ततिलका
इन्द्रवज्रा
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
रामाऽष्ट- नन्द-शशि- सम्मित- विक्रमाब्दे (१९८२), श्रीमानयं विजय नीति- युगप्रधानः ।
सन्तस्थिवानिह हि जेतपुरे विशाले,
उपेन्द्रवज्रा
श्रीमानुपाध्याय - दया- मुनिः श्रीमुक्तिर्मुनिः सम्पदुपाख्यकश्च । इत्यादिशिष्याः सकलाः सुविज्ञा,
वर्षादिनान्यपनिनीषु - रुदार - कीर्तिः ॥ ३८८ ॥
आसन् विनीता उपसूरि तत्र ॥ ३८९ ॥
घनव्यपाये विहृतस्ततोऽयं, जगाम रेमन्तगिरिं सशिष्यः
-
विधाय यात्रां बहुधा प्रणुत्य,
जिनेशमस्मादपि संविजहे ॥ ३९०॥
शिखरिणी
मिलिन्दैः सच्छिष्यैः प्रश्रि (थि ) त-पदपद्मः प्रभुवरः, समायातः श्रीमान् क्षिति- सुविदितं राधनपुरम् । निनादैर्बेण्डाऽऽदेर्युवतिजनगीतैश्च ललितै
रशेषैः सच्छ्राद्धैः सममविशदेतत्पुरमसौ ॥ ३९९ ॥ सुधावर्षं रम्यं भव- जलधितारं श्रुतिसुखं,
चिरं सद्व्याख्यानं मधुरवचसा सूरिरददात् । सदा देयं धर्म्यं परमहितकारं जनिजुषां,
महामोह - ध्वान्त-प्रचयमपहर्तुं दिनकरम् ॥३९२॥