________________
जेतपूरे चतुर्मास: उपधानं च ।
समस्त-पौरः पटहाऽऽदिनादैः, नितम्बिनी - वृन्द- सुगीत - रावैः ।
।
प्रवेशयामास पुरं समेत
माचार्यवर्यं सह शिष्यवृन्दै ॥ ३८२॥ ( युग्मम् )
स देशनामेष ददौ सभायां,
मेघाऽऽरवाऽऽडम्बरजिद्रवेण ।
सुधोपमां श्रावकवृन्द-चित्त
चकोर - चान्द्रीमघतापहर्त्रीम् ॥३८३॥ श्रीसंघ - बह्वाग्रहतश्चतुर्मा
सीमत्र सूरिः सह भूरिशिष्यैः । समध्यवात्सीदुपधानमेष,
कारापयामास महामहेन ॥ ३८४॥
अन्ते च मालापरिधापनार्थ
माष्टाहिक श्चारु- महामहश्च । बभूव तस्मिन् पुरुषाः स्त्रियश्च,
समाययुः स्थानकः वासिनोऽपि ॥ ३८५ ॥
धर्मोन्नतिस्त्वित्थमतिप्रशस्या,
बभूव तत्राऽखिलजीवरक्षा । प्रावर्ति नानाविधसत्तपांसि,
चक्रुश्च लोका अतिभाववृद्धया ॥ ३८६ ॥
व्याख्यातवानेष विपाकसूत्रं,
जैनास्तदन्ये कति लुम्पकाश्च ।
शुश्रूषया तस्य सदैव सूत्काः,
२५१
समाययुः संसदि देशनायाम् ॥३८७॥