SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४३६ - आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् उपजातिः - विचिन्त्य चाऽशक्तिमतीव स्वस्मिन्, शरीरके रोरुजाप्रभूते । वर्षतुवासाय तदाऽन्वमंस्त, श्रीसादडीनामपुरे यमीन्द्रः ॥१८९॥ (युग्मम्) प्रभूतवैराग्यवृतस्य तस्य, सुसंयमाधिष्ठितचेतनस्य । चारित्रपात्रैविनयान्वितैश्च, शिष्यैः प्रशिष्यैः परिषेवितस्य ॥१९०॥ महाप्रभावाऽन्वितनीतिसूरे रनल्पसेवाजनितोच्चलाभः ।। संप्राप्त एवं प्रविबुध्य भव्यः, श्रीसादडीसंघवरोऽत्यहष्यत् ॥१९१॥ (युग्मम्) ततश्च हर्षोच्छलितात्मभावाः, सूरे ! जय त्वं सुजयेति शब्दान् । उच्चैर्वदन्तः समवाप्य सर्वे, गुरोरनुज्ञां गृहमन्वगच्छन् ॥१९२॥ निदानकार्ये समरोगकाणां, तथा प्रयोगे च महौषधानाम् । अतिप्रवीणो यतिपुङ्गवो यः, श्रीबालचन्द्राभिधवैद्यराजः ॥१९३॥ आचार्यवर्यस्य रुजः प्रशान्त्यै, स सार्धमासावधि संव्यधत्त ।
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy