SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ व्याधेः किञ्चित् उपशमनं यतीन्द्रोपायैः । वरिष्ठमात्रादिमहौषधानां, प्रयोगमुच्चैः खलु सावधानः ॥११४॥ ( युग्मम् ) यतीन्द्रवर्यस्य वरौषधेन, न्यूनाऽभवत् सूरिशरीरपीडा । ततो नदीतीरमनु व्रतीन्द्रः, स स्थण्डिलार्थं समगात् सुखेन ॥ १९५॥ पुरोपकण्ठस्थितभव्यशृङ्गे, देवालये रम्यतमे वरेण्ये | तीर्थेशसौम्यप्रतिमोत्तमानां, संवन्दनार्थं गमनेऽशकत् सः ॥१९६॥ कियद्दिनानन्तरमागमँश्च, बीयावराख्यान्नगरात् सुवित्तात् । प्रतापदुर्गाह्वपुरोत्तमाच्च, तथा वरेण्यात्तखतादिदुर्गात् ॥१९७॥ इत्यादिसद्ग्राम- पुरादिकेभ्यः, श्रीसंघमुख्या वरनीतिसूरे: । वर्षर्तुवासाय समं मुनीन्द्रैः, संप्रार्थनार्थं हि शुभैकभावाः ॥ १९८ ॥ ( युग्मम् ) परन्तु सूरीश्वरपुङ्गवस्य, प्रागेव वर्षर्तुनिवासकार्यम् । ४३७ सुनिश्चितं सादडिनामपुर्या मभूत्ततस्तान् खलु नाऽन्वमंस्त ॥ १९९॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy