________________
सादडीनगरे चातुर्मास करणार्थं सम्मतम् । कदाग्रहस्तद्विषये न कश्चिद्, वेविद्यतेऽस्माकमतो भवद्भिः ।
यथा रुचिः सूरिमहोदयस्य,
पत्रं तदेतादृशवृत्तपूर्णं,
भवेत्तथा कार्यमपेक्ष्य सारम् ॥ १८४ ॥ ( युग्मम् )
श्रीसादडीसंघवरोपरिष्टात् ।
आचार्यवर्योपरि चाऽन्यपत्रं,
प्राहैषुरिभ्यप्रवरा उदाराः ॥१८५॥
प्रपठ्य पत्रं च तदीयमीदृक्,
वसन्ततिलका
श्रीसादडीनामपुरस्य संघ: ।
संमिल्य सूरीश्वरपादपार्श्व
मगात्तदानीं गुरुभक्तिपूर्णः ॥ १८६॥
वर्षर्तुवासार्थकमस्मदीय
पुरेऽन्वमानि भवतां गुरूणाम् । अहम्मदावादपुरोत्तमेभ्यै
रतोऽत्र वासाय कृपा विधेया ॥ १८७॥
४३५
आचार्यवर्य इति सादडिवासिनां तां,
संप्रार्थनां सरलभावयुतां निशम्य । ज्ञात्वा च राजनगरीयधनीश्वराणां,
वर्षर्तुवासविषयाऽनुमतिं तथैव ॥ १८८ ॥