SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४३४ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अतश्चतुर्मासनिवासहेतो र्भवद्भिरत्र स्वमतं प्रदेयम् ॥१७॥ एवं सुपत्रं परिपठ्य तेषां, श्रीसादडीश्रावकमुख्यकाणाम् । अहम्मदावादपुरीयसंघः, प्रत्युत्तरं प्रेषयदित्थमस्य ॥१७९॥ अहम्मदावादपुरे वसन्ति, भिषग्वरा दक्षसुडॉक्टराश्च । पौर्वात्य-पाश्चात्यवरौपधानां, पूर्णानि सत्साधनकानि सन्ति ॥१८०॥ निर्णीतपूर्वा वयमत्र सुष्ठु, आरोग्यभाजस्तरया भवेयुः । आचार्यवर्या गुरवस्ततस्ते, संप्रार्थिता आगमनाय चाऽत्र ॥१८१॥ अस्माभिरस्मत्करणीयकृत्यं, संप्रार्थनातो हि कृतं तदानीम् । अहम्मदावादपुरे गुरूणां, वर्षतुवासाय सुभाववद्भिः ॥१८२॥ तथापि सूरीश्वरवर्यदेहे, दौर्बल्यबाहुल्यमतीव चैत्स्यात् । तथा विहाराद् गुरुपुङ्गवाणां, दूयेत चेतो यदि वः समेषाम् ॥१८३॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy