________________
४३४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् अतश्चतुर्मासनिवासहेतो
र्भवद्भिरत्र स्वमतं प्रदेयम् ॥१७॥ एवं सुपत्रं परिपठ्य तेषां,
श्रीसादडीश्रावकमुख्यकाणाम् । अहम्मदावादपुरीयसंघः,
प्रत्युत्तरं प्रेषयदित्थमस्य ॥१७९॥ अहम्मदावादपुरे वसन्ति,
भिषग्वरा दक्षसुडॉक्टराश्च । पौर्वात्य-पाश्चात्यवरौपधानां,
पूर्णानि सत्साधनकानि सन्ति ॥१८०॥ निर्णीतपूर्वा वयमत्र सुष्ठु,
आरोग्यभाजस्तरया भवेयुः । आचार्यवर्या गुरवस्ततस्ते,
संप्रार्थिता आगमनाय चाऽत्र ॥१८१॥ अस्माभिरस्मत्करणीयकृत्यं,
संप्रार्थनातो हि कृतं तदानीम् । अहम्मदावादपुरे गुरूणां,
वर्षतुवासाय सुभाववद्भिः ॥१८२॥ तथापि सूरीश्वरवर्यदेहे,
दौर्बल्यबाहुल्यमतीव चैत्स्यात् । तथा विहाराद् गुरुपुङ्गवाणां,
दूयेत चेतो यदि वः समेषाम् ॥१८३॥