________________
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका
उपजाति:
गीतिः
—
पन्यास - मुक्तिविजयस्य च शिष्य एष, श्रीसुन्दरादि - विजयो विनयी सुशीलः । भद्रात्मकः सकलमौन - गुणाऽभिरामो, गुर्वङिङ्घ्रपद्म-मकरन्द- मिलिन्दभूतः ॥६३॥
सदा चिदानन्दमयः स्वनाम्ना,
-
उपजाति:
चिदादिनन्दो विजयान्त - रम्यः ।
श्रीसुन्दरादेर्विजयाऽभिधस्य,
वसन्ततिलका
मुनीश्वरस्याऽस्ति सुशीलशिष्यः ॥६४॥
राजविजयमुनि - शिष्यो,
चारित्रं निरवद्यं,
रमणिकविजयश्च सुतपांसि विधाय ।
परिपाल्य जगाम दिविषदां नगरम् ॥६५॥
पन्यासभागुदयनाममुनेर्विनेयो,
धीमान् मनोहरगणी सरलस्वभावः । चारित्रमेष परिपाति विशुद्ध - चेताः,
पन्यास-प्राप्तपदविर्गुणवांश्च बाढम् ॥६६॥
अन्ते वसंस्तस्य गणीश्वरस्य,
द्वितीयशिष्योऽस्ति गुणैकधाम ।
३९३