SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका उपजाति: गीतिः — पन्यास - मुक्तिविजयस्य च शिष्य एष, श्रीसुन्दरादि - विजयो विनयी सुशीलः । भद्रात्मकः सकलमौन - गुणाऽभिरामो, गुर्वङिङ्घ्रपद्म-मकरन्द- मिलिन्दभूतः ॥६३॥ सदा चिदानन्दमयः स्वनाम्ना, - उपजाति: चिदादिनन्दो विजयान्त - रम्यः । श्रीसुन्दरादेर्विजयाऽभिधस्य, वसन्ततिलका मुनीश्वरस्याऽस्ति सुशीलशिष्यः ॥६४॥ राजविजयमुनि - शिष्यो, चारित्रं निरवद्यं, रमणिकविजयश्च सुतपांसि विधाय । परिपाल्य जगाम दिविषदां नगरम् ॥६५॥ पन्यासभागुदयनाममुनेर्विनेयो, धीमान् मनोहरगणी सरलस्वभावः । चारित्रमेष परिपाति विशुद्ध - चेताः, पन्यास-प्राप्तपदविर्गुणवांश्च बाढम् ॥६६॥ अन्ते वसंस्तस्य गणीश्वरस्य, द्वितीयशिष्योऽस्ति गुणैकधाम । ३९३
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy