SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ३९४ रथोद्धता मालिनी उपजाति: हंसादिपूर्वी विजयाऽभिधानः, - आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् भास्करप्रतिम- भास्करो भुवि, स्वीयतीव्रतपसा नृणां हृदि । भास्करादि-विजयाऽभिधो मुनि सम्यक्त्वशोभी गुरुभक्तिकामः ॥६७॥ वसन्ततिलका निपुणजनमनांसि ( ? ) रञ्जयन् स्वोपदेशै - निपुणविजयनामा शिष्यवर्यश्चतुर्थः । निपुणपठनकार्यः साधुसेवाऽतिदक्षो, - विद्यतेऽध्ययन - तत्परो गुणी ॥६८॥ पन्यास- इत्युच्चपदाऽर्चितो यो, गणीत्युपाधिश्च गुणैरुपेतः । मनोहरादिर्विजयाख्यधर्ता, जयति जगति नित्यं स्वीकृतप्राणिरक्षः ॥६९॥ सुसंयमः संघ - मनोहरो ऽस्ति ॥७०॥ तच्छिष्य मेरुविजयी गुरुभक्तिकारी, भद्रङ्कराऽऽह्वविजयोऽपरशिष्यकस्तु । देीयते रुचिमयं तपसि प्रकामं, संसार-घोरजलधिं सुखतस्तरीतुम् ॥७१॥ ( युग्मम्)
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy