SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३९५ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् पन्यासपूज्यपदभाग्-गणिनायकस्य, श्रीसंपदादि-विजयस्य विरक्तशिष्यः । जीनो जयन्त-विजयाऽभिध उच्चबोधि श्चारित्ररत्नमधिपाल्य दिवं गतोऽस्ति ॥७२॥ मालिनी - चरणविजयनामा गौरवाऽङ्ग्यब्जसेवा निरवधि-परिलीनः सद्विनेयो द्वितीयः । श्रमयति बहु शास्त्रे वाङ्मयादौ सुबुद्धिः, प्रथयति यश उच्चैरुज्ज्वलं सर्वमह्याम् ॥७३॥ चरणविजयनाम्नो ज्ञान-शीलैकधाम्नो, __ मुनिवरविदितस्य (?) शिष्यवर्योऽस्ति शिष्टः । सुकृतिपर-सुनीतिाययुग् न्यायनामा, जिनपतिगदित-श्रीशासनस्याऽनुसर्ता ॥७४॥ उपजातिः - सद्धीर-विद्याविजयस्य शिष्यः, प्रकाशनाम्ना विदितश्च लोके । चारित्रशीलः प्रतिभात्यजत्रे, चाऽधीयमानो निजशास्त्रमस्ति ॥७५॥ गीतिः - श्रीमदाचार्यगणाऽग्र-गण्यमानविजयनीतिविभोः । आज्ञोद्वाहिमुनीनां, नामोल्लेखमिह क्रियते मयका ॥७६॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy