________________
कुण्डलापुर्यां दीक्षां दत्त्वा पूनरागमनं पादलिप्तपूरे ।
उपजाति:
-
आष्टाहिकं सूत्सवमत्र शान्ति - स्नात्राऽर्चनं पौरजनाः प्रचक्रुः ।
सुस्वामिवात्सल्यमपि प्रशस्तं,
शिखरिणी
ततश्चलित्वा पुनराजगन्वान्,
स पादलिप्तं नगरं सुतीर्थम् । प्रावृष्यतिष्ठत्त्विह जीवनाऽऽदि
प्रभावना - पूजनमुज्ज्वलं च ॥६०३॥
द्रुतविलम्बितम् -
निवास - हर्म्ये प्रभु-नीतिसूरिः ॥६०४॥
महोपाध्याय: श्री - मदधिकगुणज्ञो मुनिदया, सुपन्यासः शान्तिर्विजय इह पन्न्यास उदयः । सुपन्यासः कल्याणविजयशुभाख्यो गणि-मनोहरः श्रीमान् धीमानतिशयतपिष्ठो मुनिवरः ॥ ६०५ ॥ गणी सत्पत्साधू रविविजयसाधुर्मुनि-यशो
विजिद्विद्या - रामौ विजयसहितौ धीर - धिषणौ । सुभद्राऽऽख्यः सद्धीर्भुवनविजयोऽत्यन्त- मतिमान्,
प्रकाशाङ्खः श्रीमानतिविनयि - भद्रङ्करमुनिः ॥ ६०६ ॥
२९१
चरण-चम्पक-वल्लभसाधवो,
मलयनामधरस्तपसांकरः । नव- शशिप्रमिता मुनयस्त्वमे (१९), जुजुषिरे सततं गुरुपत्कजम् ॥६०७॥