SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ कुण्डलापुर्यां दीक्षां दत्त्वा पूनरागमनं पादलिप्तपूरे । उपजाति: - आष्टाहिकं सूत्सवमत्र शान्ति - स्नात्राऽर्चनं पौरजनाः प्रचक्रुः । सुस्वामिवात्सल्यमपि प्रशस्तं, शिखरिणी ततश्चलित्वा पुनराजगन्वान्, स पादलिप्तं नगरं सुतीर्थम् । प्रावृष्यतिष्ठत्त्विह जीवनाऽऽदि प्रभावना - पूजनमुज्ज्वलं च ॥६०३॥ द्रुतविलम्बितम् - निवास - हर्म्ये प्रभु-नीतिसूरिः ॥६०४॥ महोपाध्याय: श्री - मदधिकगुणज्ञो मुनिदया, सुपन्यासः शान्तिर्विजय इह पन्न्यास उदयः । सुपन्यासः कल्याणविजयशुभाख्यो गणि-मनोहरः श्रीमान् धीमानतिशयतपिष्ठो मुनिवरः ॥ ६०५ ॥ गणी सत्पत्साधू रविविजयसाधुर्मुनि-यशो विजिद्विद्या - रामौ विजयसहितौ धीर - धिषणौ । सुभद्राऽऽख्यः सद्धीर्भुवनविजयोऽत्यन्त- मतिमान्, प्रकाशाङ्खः श्रीमानतिविनयि - भद्रङ्करमुनिः ॥ ६०६ ॥ २९१ चरण-चम्पक-वल्लभसाधवो, मलयनामधरस्तपसांकरः । नव- शशिप्रमिता मुनयस्त्वमे (१९), जुजुषिरे सततं गुरुपत्कजम् ॥६०७॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy