________________
२९०
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - कोचीनवासि-धनजी-सुत-जीवराज
चाऽऽडम्बरेण महता कृतवानमुष्य । विद्यानिधेः सकल-सूरि-शिरोमणेहि,
साम्मुख्य-चारु-विपुलोत्सवमेतकस्मिन् ॥५९८॥ उपजातिः - सुस्वामि-वात्सल्यमिहत्य-सेवा
समाज इद्धाऽधिक-भाव-पूर्णः । अतिप्रशस्यं स्ववसु-व्ययेन,
चकार तस्मिन् दिवसे समग्रः ॥५९९॥ ततः समागात् पुरि कुन्डलायां,
कियद्दिनाऽनन्तरमेष सूरिः। तन्नागराऽऽरब्ध-महामहेन,
पुर-प्रवेशं कृतवान् गरीयान् ॥६००॥ शशाङ्क रन्ध्राङ्कमहीमिताऽब्द-(१९९१)
राधीय-कृष्णे दशमीतिथौ सः । दीक्षोत्सुकं तन्नगरीय-वल्ल
भदासनामानमुदारबुद्धिम् ॥६०१॥ मालिनी - मनसुखयुतलालं चाऽपि सन्दीक्ष्य सूरिः,
क्रमश उभय-नाम्नी सद्गुरुर्वल्लभेति । मलय इति च दधे तावभूतां सुशिष्यौ, सकल-गुणगरिष्ठाऽऽचार्यवर्यस्य बन्धू ॥६०२॥
(युग्मम्)