SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २९० आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् वसन्ततिलका - कोचीनवासि-धनजी-सुत-जीवराज चाऽऽडम्बरेण महता कृतवानमुष्य । विद्यानिधेः सकल-सूरि-शिरोमणेहि, साम्मुख्य-चारु-विपुलोत्सवमेतकस्मिन् ॥५९८॥ उपजातिः - सुस्वामि-वात्सल्यमिहत्य-सेवा समाज इद्धाऽधिक-भाव-पूर्णः । अतिप्रशस्यं स्ववसु-व्ययेन, चकार तस्मिन् दिवसे समग्रः ॥५९९॥ ततः समागात् पुरि कुन्डलायां, कियद्दिनाऽनन्तरमेष सूरिः। तन्नागराऽऽरब्ध-महामहेन, पुर-प्रवेशं कृतवान् गरीयान् ॥६००॥ शशाङ्क रन्ध्राङ्कमहीमिताऽब्द-(१९९१) राधीय-कृष्णे दशमीतिथौ सः । दीक्षोत्सुकं तन्नगरीय-वल्ल भदासनामानमुदारबुद्धिम् ॥६०१॥ मालिनी - मनसुखयुतलालं चाऽपि सन्दीक्ष्य सूरिः, क्रमश उभय-नाम्नी सद्गुरुर्वल्लभेति । मलय इति च दधे तावभूतां सुशिष्यौ, सकल-गुणगरिष्ठाऽऽचार्यवर्यस्य बन्धू ॥६०२॥ (युग्मम्)
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy