________________
शत्रुञ्जयतीर्थे समहोत्सवेन चतुर्मास निर्गमनम् ।
___ २८९ इत्थं जनानेष बहूपकुर्वन्,
शत्रुञ्जय-क्षेत्रमियाय सूरिः ॥५९२॥ गीतिः - कोचीन-नगरवासी-जीवराज-धनजीत्यभिधः श्रेष्ठी । वर्षैः पञ्चभिरस्मि-श्चातुर्मास्य-चिकारयिषुश्चाऽऽसीत् ॥५९३॥ नगर श्रेष्ठी-वनमा-लीदासः परमानन्दमाधवः । जेठालालप्रमुखा, आग्रहीषुर्गृहमेधिनः परमम् ॥५९४॥ शार्दूलविक्रीडितम् - भूनन्द-ग्रह-चन्द्रमःप्रतुलिते संवत्सरे वैक्रमे (१९९१), वैशाखे शशिमद्दले यमतिथौ श्रीनीतिसूरीश्वरः । शिष्यैनन्द-धरामितैरनुगतैः सत्रा गरीयान् गुरुबेण्डाऽऽद्याऽखिल-वादनेषु युगपन्नानद्यमानेष्वलम् ॥५९५॥ गायन्तीषु नितम्बिनीषु शतशो माङ्गल्य-गीतं मुदा, बन्दिवाजिषु पापठत्सु रुचिरं स्तोत्रं च सूरीशितुः । वाजि-वाजिषु सूत्पतत्सु जनतास्वग्रेसरासु ध्वजै
फ्लोलाऽग्र्य-सुपाण्डुराऽरुण-हरित्पीनांशुकैरुच्चकैः ॥५९६॥ सन्नामाऽङ्कित-बोर्डकैश्च विविधैः प्रत्येक-राजाऽध्वसु, प्रोद्बद्धैर्बहुमण्डपैश्च रचितैः संशोभितैतत्पुरम् । सानन्दं महता महेन चरिताऽधीशः प्रभावी महान्, सर्वाऽऽशा-प्रसृताऽमलाऽधिकयशाः सम्प्राविशत्सूरिराट् ॥५९७॥
(त्रिभिर्विशेषकम् )