________________
२८८
उपजातिः
आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम्
आरब्धवानेष गुरुर्महीयान्,
मेघाऽऽरवाऽऽडम्बराजित्स्वनेन ।
सुधामयीं धार्मिक -देशनां स,
संसार- पाथोनिधि- रम्यनावम् ॥५८७॥
प्राचीनपुर्यामिह पूर्वकाले,
सुश्रावकाणां निलयाः सहस्रम् । भव्यानि - चैत्यानि महान्ति भूरि,
चाssसन्निदानीमपि सन्ति तत्र ॥ ५८८ ॥
आकाशचुम्बीनि च पञ्चत्रिंशद्,
जिनेश्वराणां वरमन्दिराणि ।
तत्राऽमदावादनिवासि - चीमन्
लालाऽभिधं सूरिवरः सुदीक्ष्य ॥५८९ ॥
चकार तं श्रीमुनिचम्पकेति -
नाना प्रसिद्धं स बभूव शिष्यः ।
आचार्यवर्यस्य विदां वरस्य,
प्रख्यात - सद्वादिविजित्वरस्य ॥५९० ॥ ( युग्मम् )
प्रत्येकपुर्यां भविकाँश्च जीवान्, धर्मोपदेशाऽमृतमेष सूरिः ।
अपीप्यदत्यन्तमनेकलोका
नतीतरत्संसृति- दुस्तराऽब्धेः ॥५९१ ॥
सुस्वामिवात्सल्य - विशेष - पूजाप्रभावनाश्चाऽपि बभूवुरेषु ।