SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २९२ उपजाति: - आचार्य श्रीविजयनीतिसूरीश्वरचरित्रम् आवश्यकं सूत्रमशेषमेष, ह्यशुश्रवत्सार्थमिहत्यसंघम् । स्त्रियः पुमांसो बहुशो हि लोकाः, श्रोतुं समागुः प्रतिवासरेषु ॥ ६०८ ॥ मासोपवासं द्वि-गुणप्रमाण दिनोपवासं च जनाः प्रचक्रुः (३२) । तदर्थ- माष्टाहिक उत्सवोऽभूत्, सुशान्तिक- स्नात्रसमर्चनं च ॥ ६०९ ॥ श्रीमद्-यशस्वद्-धनजीतिनाम्नः, पुत्राऽवतंसो धनि-जीवराजः । उद्यापनं सोत्सवमन्वतिष्ठत्, तदर्थमष्टाह्निकमुत्सवं च ॥६१०॥ अष्टोत्तर - स्नात्र - विशेष - पूजां, सुस्वामिवात्सल्यमपि प्रशस्तम् । प्रभावनां श्रीफलकाऽऽदिभिश्च, श्रेष्ठी प्रचक्रे विपुलव्ययेन ॥६११॥ सीपोरवासी शुभधीश्च वाडी लालो हठीसिंह - महेभ्यपुत्रः । अत्रोपधानं तप आररम्भत्, तदीय- मालार्पणहेतवेऽसौ ॥६१२ ॥ अष्टाह्निकं चारुमहामहं च,
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy